アシュタンガフルダヤの最初のシュローカ
रागादिरोगान् सततानुषक्तानशेषकायप्रसृतानशेषान्|
औत्सुक्यमोहारतिदाञ्जघान
योऽपूर्ववैद्याय नमोस्तु तस्मै|१|
राग आदिर्येषां ते रागादयः
ラーガ(執着)を始めとするもの、それが病気です。
आदिशब्देन द्वेषलोभादिपरिग्रहः
ドヴェーシャ(嫌悪)、ローバ(貪欲)等も含まれます。
रुजन्तीति रोगाः
苦痛をもたらすもの、それが病気です。
देहमनसी सन्तापयन्तीत्यर्थः
身体と考えに痛みをもたらすものです。
देहमनोलक्षणयोर्वस्तुनोराधाराधेयभावेन स्थितत्वाद्द्वयोरपि सन्तापो युक्तः
身体と考えは、器(基盤)とその中身(依存物)のような関係で、器が熱されれば中身も熱くなるように
तदेवं रागादयो द्वयं रुजन्तीति न्याय्यमेतत्|
ラーガは身体と考えの両方を苦しめるものです。
तथा सततानुषक्ताः सर्वकालं प्रसृताः, सहजा इत्यर्थः
これらの心の衝動は、常に生じており、自然(生まれつき)のものです。
अशेषकायप्रसृता अशेषश्चासौकायश्चाशेषकायः
余すところなく全ての身体に
तत्र प्रसृता अनुगताः
それは行き渡っています。
यद्वाऽशेषाश्च ते कायाश्चाशेषकायाः
したがって、全ての身体
सर्वाणि शरीराणि गजतुरगोरगादिसम्बम्धीनि तानि प्रकर्षेण सृता गताः
象、馬、牛、(動物や植物も含めて)これらは全て病に苦しみます。
सबीजा इत्यर्थः
根本原因は何か、それを理解しなければなりません。
तथौत्सुक्यमोहारतिदाः
熱望(欲望)、迷妄(無知)、不安(落ち着きのなさ)
औत्सुक्यं विषयोत्कण्ठा गतोऽभिलाषः
熱望は、将来を心配すること
मोहः कार्याकार्यानभिज्ञत्वम्|
無知は、何をすべきで何をすべきでないかが見えてないこと
अरतिरनवस्थितिः
落ち着きのなさは、人生に安定がないこと
(この世の美しさを楽しむことができない)
औत्सुक्यं च मोहश्चारतिश्च ता ददति ये रागादयस्त एवम्
病は、心配、無知、落ち着きのなさをもたらします。
तानेवंविधान् यो भगवान् जघान तस्मै तथाभूतायापूर्ववैद्याय नमोऽस्तु
病によってもたらされたものを滅ぼす、類まれなる(奇跡的な)医者に敬意を示します。
最近のコメント